The Sanskrit Reader Companion

Show Summary of Solutions

Input: āsīt rājā_nalaḥ nāma vīrasenasutaḥ balī upapannaḥ guṇaiḥ iṣṭai_rūpavān aśvakovidaḥ

Sentence: आसीत् राजा नलः नाम वीरसेनसुतः बली उपपन्नः गुणैः इष्टै रूपवान् अश्वकोविदः
आसीत् राजा नलः नाम वीरसेन सुतः बली उपपन्नः गुणैः इष्टैः रूपवान् अश्व कोविदः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria